>>3239588Atha kho so bhikkhu taṃ saddhivihārikaṃ bhikkhuṃ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
Ayaṃ bhante bhikkhu evamāha'etarahi me bhante natveva1 madhurakajāto kāyo. Disā ca me pakkhāyanti. Dhammā ca maṃ paṭibhanti. Thīnamiddhaṃ ca me cittaṃ pariyādāya na tiṭṭhati. Abhirato ca brahmacariyaṃ carāmi. Natthi ca me dhammesu vicikicchā'ti.
Evaṃ hi taṃ bhikkhu hoti indriyesu guttadvārassa, bhojane mattaññuno, jāgariyaṃ anuyuttassa, vipassakassa kusalānaṃ dhammānaṃ, pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogaṃ anuyuttassa viharato, yaṃ na ceva madhurakajāto kāyo hoti, disā cassa pakkhāyanti, dhammā ca taṃ paṭibhanti, thīnamiddhaṃ cassa cittaṃ na pariyādāya tiṭṭhati, abhirato ca brahmacariyaṃ carati, na cassa hoti dhammesu vicikicchā.
Tasmātiha vo bhikkhave evaṃ sikkhitabbaṃ: 'indriyesu guttadvārā bhavissāma, bhojane mattaññuno, jāgariyaṃ anuyuttā, vipassakā kusalānaṃ dhammānaṃ, pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogaṃ anuyuttā viharissāmā'ti evaṃ hi vo bhikkhave sikkhitabbanti.